१.२८
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ॥
Summary Shivering and horripilation arise in my body; the Gandiva (the bow) slips from my hand and my skin also burns all over.
पदच्छेदः
कृपयाकृपा (३.१)
परयाविष्टोपर (३.१)–आविष्ट (√आ-विश् + क्त, १.१)
विषीदन्निदमब्रवीत्विषीदत् (√वि-सद् + शतृ, १.१)–इदम् (२.१)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
दृष्ट्वेमान्स्वजनान्कृष्णदृष्ट्वा (√दृश् + क्त्वा)–इदम् (२.३)–स्व–जन (२.३)–कृष्ण (८.१)
युयुत्सून्समवस्थितान्युयुत्सु (२.३)–समवस्थित (√समव-स्था + क्त, २.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ या या वि ष्टो
वि षीन्निब्र वीत्
दृ ष्ट्वे मान्स्व ना न्कृष्ण
यु यु त्सून्सस्थि तान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.