१.२९
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥
Summary I am unable even to stand steady; and my mind seems to be confused; and I see adverse omens, O Kesava!
पदच्छेदः
सीदन्तिसीदन्ति (√सद् लट् प्र.पु. बहु.)
मममद् (६.१)
गात्राणिगात्र (१.३)
मुखंमुख (१.१)
(अव्ययः)
परिशुष्यतिपरिशुष्यति (√परि-शुष् लट् प्र.पु. एक.)
वेपथुश्चवेपथु (१.१)–च (अव्ययः)
शरीरेशरीर (७.१)
मेमद् (६.१)
रोमहर्षश्चरोमहर्ष (१.१)–च (अव्ययः)
जायतेजायते (√जन् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सीन्ति गा त्राणि
मु खंरि शुष्यति
वे थुश्च री रे मे
रो र्षश्च जा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.