१.३०
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥
Summary I also do not foresee any good by killing my own kinsmen in the battle. O Krsna! I wish niether victory, nor kingdom, nor the pleasures [thereof].
पदच्छेदः
गाण्डीवंगाण्डीव (१.१)
स्रंसतेस्रंसते (√स्रंस् लट् प्र.पु. एक.)
हस्तात्त्वक्चैवहस्त (५.१)–त्वच् (१.१)–च (अव्ययः)–एव (अव्ययः)
परिदह्यतेपरिदह्यते (√परि-दह् प्र.पु. एक.)
(अव्ययः)
(अव्ययः)
शक्नोम्यवस्थातुंशक्नोमि (√शक् लट् उ.पु. )–अवस्थातुम् (√अव-स्था + तुमुन्)
भ्रमतीवभ्रमति (√भ्रम् लट् प्र.पु. एक.)–इव (अव्ययः)
(अव्ययः)
मेमद् (६.१)
मनःमनस् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गा ण्डी वं स्रं ते स्ता
त्त्व क्चैरिह्य ते
क्नोम्य स्था तुं
भ्र ती मे नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.