१.४
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥
Summary The heroes and mighty archers, comparable in war to Bhima and Arjuna, here are: Yuyudhana, the king of the Virata country, and Drupada, the mighty warrior;
पदच्छेदः
अत्रअत्र (अव्ययः)
शूराशूर (१.३)
महेष्वासामहत्–इष्वास (१.३)
भीमार्जुनसमाभीम–अर्जुन–सम (१.३)
युधियुध् (७.१)
युयुधानोयुयुधान (१.१)
विराटश्चविराट (१.१)–च (अव्ययः)
द्रुपदश्चद्रुपद (१.१)–च (अव्ययः)
महारथःमहत्–रथ (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र शू रा हे ष्वा सा
भी मार्जु मायुधि
युयु धा नोवि राश्च
द्रुश्च हा थः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.