१.३६
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥
Summary Nothing but sin would slay these desperadoes and take hold of us. Therefore we should not slay Dhrtarastra's sons, our own relatives.
पदच्छेदः
निहत्यनिहत्य (√नि-हन् + ल्यप्)
धार्तराष्ट्रान्नःधार्तराष्ट्र (२.३)–मद् (६.३)
का (१.१)
प्रीतिःप्रीति (१.१)
स्याज्जनार्दनस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–जनार्दन (८.१)
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनःपाप (१.१)–एव (अव्ययः)–आश्रयेत् (√आ-श्रि विधिलिङ् प्र.पु. एक.)–मद् (२.३)–हत्वा (√हन् + क्त्वा)–एतद् (२.३)–आततायिन् (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नित्य धार्त रा ष्ट्रा न्नः
का प्री तिः स्याज्ज नार्द
पा मे वाश्र ये स्मा
न्ह त्वै ता ना तायि नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.