१.३७
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
Summary How could we be happy indeed, O Madhava, after slaying our own kinsmen ?
पदच्छेदः
तस्मान्नार्हातस्मात् (अव्ययः)–न (अव्ययः)–अर्ह (१.३)
वयंमद् (१.३)
हन्तुंहन्तुम् (√हन् + तुमुन्)
धार्तराष्ट्रान्सबान्धवान्धार्तराष्ट्र (२.३)–स (अव्ययः)–बान्धव (२.३)
स्वजनंस्व–जन (२.१)
हिहि (अव्ययः)
कथंकथम् (अव्ययः)
हत्वाहत्वा (√हन् + क्त्वा)
सुखिनःसुखिन् (१.३)
स्यामस्याम (√अस् विधिलिङ् उ.पु. द्वि.)
माधवमाधव (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा न्ना र्हा यं न्तुं
धार्त रा ष्ट्रान्स बान्ध वान्
स्व नंहि थं त्वा
सुखि नः स्या मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.