१.३८
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥
Summary Of course, these (Dhrtarastra's sons), with their intellect overpowered by greed, do not see the evil conseences ensuing from the ruin of the family and the sin in cheating friends.
पदच्छेदः
यद्यप्येतेयदि (अव्ययः)–अपि (अव्ययः)–एतद् (१.३)
(अव्ययः)
पश्यन्तिपश्यन्ति (√दृश् लट् प्र.पु. बहु.)
लोभोपहतचेतसःलोभ–उपहत (√उप-हन् + क्त)–चेतस् (१.३)
कुलक्षयकृतंकुल–क्षय–कृत (√कृ + क्त, २.१)
दोषंदोष (२.१)
मित्रद्रोहेमित्र–द्रोह (७.१)
(अव्ययः)
पातकम्पातक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्य प्ये ते श्यन्ति
लो भो चे सः
कुक्षकृ तं दो षं
मि त्र द्रो हे पा कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.