१.३९
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥
Summary But, perceiving clearly the evil conseences ensuing from the ruin of the family, should we not have a sense to refrain from this sinful act [of fighting the war], O Janardana ?
पदच्छेदः
कथंकथम् (अव्ययः)
(अव्ययः)
ज्ञेयमस्माभिःज्ञेय (√ज्ञा + कृत्, १.१)–मद् (३.३)
पापादस्मान्निवर्तितुम्पाप (५.१)–इदम् (५.१)–निवर्तितुम् (√नि-वृत् + तुमुन्)
कुलक्षयकृतंकुल–क्षय–कृत (√कृ + क्त, २.१)
दोषंदोष (२.१)
मित्रद्रोहेमित्र–द्रोह (७.१)
(अव्ययः)
पातकम्पातक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थं ज्ञे स्मा भिः
पा पा स्मान्निर्ति तुम्
कुक्षकृ तं दो षं
प्र श्य द्भिर्ज नार्द
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.