१.४०
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥
Summary When a family ruins, the etnernal duties of the family perish; when the duties perish, impiety inevitably dominates the entire family.
पदच्छेदः
कुलक्षयेकुल–क्षय (७.१)
प्रणश्यन्तिप्रणश्यन्ति (√प्र-नश् लट् प्र.पु. बहु.)
कुलधर्माःकुल–धर्म (१.३)
सनातनाःसनातन (१.३)
धर्मेधर्म (७.१)
नष्टेनष्ट (√नश् + क्त, ७.१)
कुलंकुल (२.१)
कृत्स्नमधर्मोकृत्स्न (२.१)–अधर्म (१.१)
ऽभिभवत्युतअभिभवति (√अभि-भू लट् प्र.पु. एक.)–उत (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कुक्ष येप्र श्यन्ति
कु र्माः ना नाः
र्मे ष्टेकु लं कृत्स्न
र्मोऽभित्यु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.