१.५
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥
Summary Dhrstaketu, Cekitana and the valourous king of Kasi, and Kuntibhoja, the coneror of many, and the Sibi king, the best among men;
पदच्छेदः
केकयाकेकय (१.३)
धृष्टकेतुश्चधृष्टकेतु (१.१)–च (अव्ययः)
चेकितानश्चचेकितान (१.१)–च (अव्ययः)
वीर्यवान्वीर्यवत् (१.१)
पुरुजित्कुन्तिभोजश्चपुरुजित् (१.१)–कुन्तिभोज (१.१)–च (अव्ययः)
शैब्यश्चशैब्य (१.१)–च (अव्ययः)
नरपुंगवःनर–पुंगव (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धृष्ट के तु श्चेकि ता नः
काशि राश्च वीर्य वान्
पुरु जि त्कुन्ति भोश्च
शै ब्यश्च पुं वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.