१.४१
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥
Summary Because of the domination of impiety, O Krsna, the women of the family become corrupt; when the women become corrupt, O member of the Vrsni-clan, there arises the intermixture of castes;
पदच्छेदः
अधर्माभिभवात्कृष्णअधर्म–अभिभव (५.१)–कृष्ण (८.१)
प्रदुष्यन्तिप्रदुष्यन्ति (√प्र-दुष् लट् प्र.पु. बहु.)
कुलस्त्रियःकुल–स्त्री (१.३)
स्त्रीषुस्त्री (७.३)
दुष्टासुदुष्ट (√दुष् + क्त, ७.३)
वार्ष्णेयवार्ष्णेय (८.१)
जायतेजायते (√जन् लट् प्र.पु. एक.)
वर्णसंकरःवर्ण–संकर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्माभि वा त्कृष्ण
प्र दु ष्यन्तिकुस्त्रि यः
स्त्रीषु दु ष्टासु वा र्ष्णे
जा तेर्ण सं रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.