१०.१०
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥
Summary To these persons, who are [thus] mingling [with Me] and revere [Me] with love, I grant that knowledge-Yoga by means of which they reach Me.
पदच्छेदः
तेषांतद् (६.३)
सततयुक्तानांसतत–युक्त (√युज् + क्त, ६.३)
भजतांभजत् (√भज् + शतृ, ६.३)
प्रीतिपूर्वकम्प्रीति–पूर्वक (२.१)
ददामिददामि (√दा लट् उ.पु. )
बुद्धियोगंबुद्धि–योग (२.१)
तंतद् (२.१)
येनयद् (३.१)
मामुपयान्तिमद् (२.१)–उपयान्ति (√उप-या लट् प्र.पु. बहु.)
तेतद् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते षां यु क्ता नां
तां प्रीति पूर्व कम्
दामि बुद्धि यो गं तं
ये मामु यान्ति ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.