१०.९
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥
Summary Having their mind fixed on Me, their life gone into Me, enlightening each other, and constantly talking of Me, they are pleased and are delighted.
पदच्छेदः
मच्चित्तामद्–चित्त (१.३)
मद्गतप्राणामद्–गत (√गम् + क्त)–प्राण (१.३)
बोधयन्तःबोधयत् (√बोधय् + शतृ, १.३)
परस्परम्परस्पर (२.१)
कथयन्तश्चकथयत् (√कथय् + शतृ, १.३)–च (अव्ययः)
मांमद् (२.१)
नित्यंनित्यम् (अव्ययः)
तुष्यन्तितुष्यन्ति (√तुष् लट् प्र.पु. बहु.)
(अव्ययः)
रमन्तिरमन्ति (√रम् लट् प्र.पु. बहु.)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चि त्ताद्ग प्रा णा
बो न्तःस्प रम्
न्तश्च मां नि त्यं
तु ष्यन्तिन्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.