१०.१६
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥
Summary You are [alone] capable of fully declaring the auspicious manifesting powers of Yours, by which manifesting power You remain pervading these worlds.
पदच्छेदः
वक्तुमर्हस्यशेषेणवक्तुम् (√वच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )–अशेषेण (अव्ययः)
दिव्यादिव्य (१.३)
ह्यात्मविभूतयःहि (अव्ययः)–आत्मन्–विभूति (१.३)
याभिर्विभूतिभिर्लोकानिमांस्त्वंयद् (३.३)–विभूति (३.३)–लोक (२.३)–इदम् (२.३)–त्वद् (१.१)
व्याप्यव्याप्य (√वि-आप् + ल्यप्)
तिष्ठसितिष्ठसि (√स्था लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्तु र्हस्य शे षे
दि व्या ह्यात्मवि भू यः
या भिर्वि भूति भि र्लो का
नि मां स्त्वं व्याप्य तिष्ठसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.