१०.१७
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
Summary O Mighty Yogin ! How should I know You, meditating on You ? In what several entities, O Bhagavat, are You to be contemplated upon by me ?
पदच्छेदः
कथंकथम् (अव्ययः)
विद्यामहंविद्याम् (√विद् विधिलिङ् उ.पु. )–मद् (१.१)
योगिंस्त्वांयोगिन् (८.१)–त्वद् (२.१)
सदासदा (अव्ययः)
परिचिन्तयन्परिचिन्तयत् (√परि-चिन्तय् + शतृ, १.१)
केषु (७.३)
केषु (७.३)
(अव्ययः)
भावेषुभाव (७.३)
चिन्त्योचिन्त्य (√चिन्तय् + कृत्, १.१)
ऽसिअसि (√अस् लट् म.पु. )
भगवन्मयाभगवन्त् (८.१)–मद् (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थं वि द्या हं यो गिं
स्त्वां दारि चिन्त यन्
केषु केषु भा वेषु
चि न्त्योऽसिन्म या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.