१०.१८
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥
Summary In detail, please expound, once again Your own Yogic power and the manifesting power. O Janardana ! I don't feel contended in hearing Your nectar-[like exposition].
पदच्छेदः
विस्तरेणात्मनोविस्तर (३.१)–आत्मन् (६.१)
योगंयोग (२.१)
विभूतिंविभूति (२.१)
(अव्ययः)
जनार्दनजनार्दन (८.१)
भूयःभूयस् (अव्ययः)
कथयकथय (√कथय् लोट् म.पु. )
तृप्तिर्हितृप्ति (१.१)–हि (अव्ययः)
शृण्वतोशृण्वत् (√श्रु + शतृ, ६.१)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
मेमद् (६.१)
ऽमृतम्अमृत (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
विस्त रे णात्म नो यो गं
वि भू तिं नार्द
भू यः तृ प्तिर्हि
शृण्व तो नास्ति मेऽमृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.