१०.१९
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥
Summary The Bhagavat said Yes. O the best among the Kurus ! I shall expound to you, only the chief auspicious manifesting powers of Mine. For, there would be no end to My details.
पदच्छेदः
वक्तुमर्हस्यशेषेणवक्तुम् (√वच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )–अशेषेण (अव्ययः)
दिव्यादिव्य (१.३)
ह्यात्मविभूतयःहि (अव्ययः)–आत्मन्–विभूति (१.३)
प्राधान्यतःप्राधान्य (५.१)
कुरुश्रेष्ठकुरुश्रेष्ठ (८.१)
नास्त्यन्तो (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)–अन्त (१.१)
विस्तरस्यविस्तर (६.१)
मेमद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त ते यि ष्यामि
दि व्या ह्यात्मवि भू यः
प्रा धान्य तःकु रु श्रेष्ठ
ना स्त्य न्तो विस्तस्य मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.