१०.२०
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥
Summary O coneror of sleep ! I am the Soul residing in the heart of all beings; I am the beginning, and the middle and also the very end of beings.
पदच्छेदः
अहमात्मामद् (१.१)–आत्मन् (१.१)
गुडाकेशगुडाकेश (८.१)
सर्वभूताशयस्थितःसर्व–भूत–आशय–स्थित (√स्था + क्त, १.१)
अहमादिश्चमद् (१.१)–आदि (१.१)–च (अव्ययः)
मध्यंमध्य (१.१)
(अव्ययः)
भूतानामन्तभूत (६.३)–अन्त (१.१)
एवएव (अव्ययः)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा त्मागु डा के
र्व भू तास्थि तः
मा दिश्च ध्यं
भू ता नान्त
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.