१०.२१
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥
Summary Of the sons of Aditi, I am Visnu; of the luminaries, the radiant Sun; of the Maruts, I am Marici; of the stars, I am the Moon.
पदच्छेदः
आदित्यानामहंआदित्य (६.३)–मद् (१.१)
विष्णुर्विष्णु (१.१)
ज्योतिषांज्योतिस् (६.३)
रविरंशुमान्रवि (१.१)–अंशुमन्त् (१.१)
मरीचिर्मरुतामस्मिमरीचि (१.१)–मरुत् (६.३)–अस्मि (√अस् लट् उ.पु. )
नक्षत्राणामहंनक्षत्र (६.३)–मद् (१.१)
शशीशशिन् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दि त्या ना हं विष्णु
र्ज्योति षांवि रंशु मान्
री चिर्मरु तास्मि
क्ष त्रा णा हं शी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.