१०.२३
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥
Summary And of the Rudras, I am Sankara; of the Yaksas and the Raksas, [I am] the Lord-of-Wealth (Kubera); of the Vasus, I am the Fire-god; of the mountains, I am the Meru.
पदच्छेदः
रुद्राणांरुद्र (६.३)
शंकरश्चास्मिशंकर (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
वित्तेशोवित्तेश (१.१)
यक्षरक्षसाम्यक्ष–रक्षस् (६.३)
वसूनांवसु (६.३)
पावकश्चास्मिपावक (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
मेरुःमेरु (१.१)
शिखरिणामहम्शिखरिन् (६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रु द्रा णां शं श्चास्मि
वि त्ते शोक्षक्ष साम्
सू नां पा श्चास्मि
मे रुःशिरि णा हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.