१०.२४
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥
Summary Of the royal priests I am the chief viz., Brhaspati (the priest of gods), O son of Prtha, you should know that; of the army-generals, I am Skanda [the War-god]; of the water reservoirs, I am the ocean.
पदच्छेदः
पुरोधसांपुरोधस् (६.३)
(अव्ययः)
मुख्यंमुख्य (२.१)
मांमद् (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
पार्थपार्थ (८.१)
बृहस्पतिम्बृहस्पति (२.१)
सेनानीनामहंसेनानी (६.३)–मद् (१.१)
स्कन्दःस्कन्द (१.१)
सरसामस्मिसरस् (६.३)–अस्मि (√अस् लट् उ.पु. )
सागरःसागर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रो सां मु ख्यं मां
विद्धि पार्थबृस्प तिम्
से ना नी ना हं स्क न्दः
सास्मि सा रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.