१०.२५
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥
Summary Of the great seers, I am Bhrgu; of the words, I am the Single-syllable (Om); of the sacrifices [performed with external objects], I am the sacrifice of muttering prayer; of the immovables, I am the Himalayan range.
पदच्छेदः
महर्षीणांमहत्–ऋषि (६.३)
भृगुरहंभृगु (१.१)–मद् (१.१)
गिरामस्म्येकमक्षरम्गिर् (६.३)–अस्मि (√अस् लट् उ.पु. )–एक (१.१)–अक्षर (१.१)
यज्ञानांयज्ञ (६.३)
जपयज्ञोजप–यज्ञ (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
स्थावराणांस्थावर (६.३)
हिमालयःहिमालय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्षी णांभृगु हं
गि रा स्म्येक्ष रम्
ज्ञा नां ज्ञोऽस्मि
स्था रा णांहि मा यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.