१०.२६
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥
Summary Of all trees, I am the Pipal-tree; and of the divine seers, Narada; of the Gandharvas (the celestial musicians), Citraratha; of the perfected ones, the sage Kapila.
पदच्छेदः
अश्वत्थःअश्वत्थ (१.१)
सर्ववृक्षाणांसर्व–वृक्ष (६.३)
देवर्षीणांदेव–ऋषि (६.३)
(अव्ययः)
नारदःनारद (१.१)
गन्धर्वाणांगन्धर्व (६.३)
चित्ररथःचित्ररथ (१.१)
सिद्धानांसिद्ध (६.३)
कपिलोकपिल (१.१)
मुनिःमुनि (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्व त्थःर्व वृ क्षा णां
दे र्षी णां ना दः
न्ध र्वा णां चित्र थः
सि द्धा नांपि लोमु निः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.