१०.२७
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥
Summary Of the horses, you should know Me to be the nectar-born Uccaihsravas (Indra's horse); of the best elephants, the Airavata (Indra's elephant); and of the men, their king.
पदच्छेदः
उच्चैःश्रवसमश्वानांउच्चैःश्रवस् (२.१)–अश्व (६.३)
विद्धिविद्धि (√विद् लोट् म.पु. )
माममृतोद्भवम्मद् (२.१)–अमृत–उद्भव (२.१)
ऐरावतंऐरावत (२.१)
गजेन्द्राणांगज–इन्द्र (६.३)
नराणांनर (६.३)
(अव्ययः)
नराधिपम्नराधिप (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चैःश्र श्वा नां
विद्धि मामृ तोद्भ वम्
रा तं जे न्द्रा णां
रा णां राधि पम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.