१०.२८
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥
Summary Of the weapons, I am the Vajra [of Indra]; of the cows, I am the Wish-fullfilling Cow [of the heaven]; of the progenitors, I am Kandarpa (the god-of-love); of the serpents, I am Vasuki.
पदच्छेदः
आयुधानामहंआयुध (६.३)–मद् (१.१)
वज्रंवज्र (१.१)
धेनूनामस्मिधेनु (६.३)–अस्मि (√अस् लट् उ.पु. )
कामधुक्कामदुह् (१.१)
प्रजनश्चास्मिप्रजन (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
कन्दर्पःकन्दर्प (१.१)
सर्पाणामस्मिसर्प (६.३)–अस्मि (√अस् लट् उ.पु. )
वासुकिःवासुकि (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु धा ना हं ज्रं
धे नू नास्मि का धुक्
प्र श्चास्मि न्द र्पः
र्पा णास्मि वासु किः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.