१०.२९
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥
Summary Of the snakes, I am Ananta; of the water-beings (water-deities), I am varuna; of the manes, I am Aryaman; of the controllers, I am Yama (the Death-god).
पदच्छेदः
अनन्तश्चास्मिअनन्त (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
नागानांनाग (६.३)
वरुणोवरुण (१.१)
यादसामहम्यादस् (६.३)–मद् (१.१)
पितॄणामर्यमापितृ (६.३)–अर्यमन् (१.१)
चास्मि (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
यमःयम (१.१)
संयमतामहम्संयमत् (√सम्-यम् + शतृ, ६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त श्चास्मि ना गा नां
रु णो या सा हम्
पि तॄ णार्य मा चास्मि
मः सं ता हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.