१०.३०
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥
Summary No such translation is available for this sloka.
पदच्छेदः
प्रह्लादश्चास्मिप्रह्लाद (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
दैत्यानांदैत्य (६.३)
कालःकाल (१.१)
कलयतामहम्कलयत् (√कलय् + शतृ, ६.३)–मद् (१.१)
मृगाणांमृग (६.३)
(अव्ययः)
मृगेन्द्रोमृगेन्द्र (१.१)
ऽहंमद् (१.१)
वैनतेयश्चवैनतेय (१.१)–च (अव्ययः)
पक्षिणाम्पक्षिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र ह्ला श्चास्मि दै त्या नां
का लः ता हम्
मृ गा णांमृ गे न्द्रो ऽहं
वै तेश्चक्षि णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.