१०.३१
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥
Summary Of the progenies of Diti (the demons), I am Prahlada; of the measuring ones, I am the shark; of rivers, I am the daughter of Jahnu (the Ganga).
पदच्छेदः
पवनःपवन (१.१)
पवतामस्मिपवत् (√पू + शतृ, ६.३)–अस्मि (√अस् लट् उ.पु. )
रामःराम (१.१)
शस्त्रभृतामहम्शस्त्रभृत् (६.३)–मद् (१.१)
इन्द्रियाणांइन्द्रिय (६.३)
मनश्चास्मिमनस् (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
भूतानामस्मिभूत (६.३)–अस्मि (√अस् लट् उ.पु. )
चेतनाचेतना (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नः तास्मि
रा मःस्त्रभृ ता हम्
षा णां श्चास्मि
स्रो सास्मि जाह्न वी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.