१०.३२
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥
Summary Of the creations, I am the beginning, the end and also the middle, O Arjuna ! Of the sciences, [I am] the science of the Self; of arguers, I am the argument.
पदच्छेदः
सर्गाणामादिरन्तश्चसर्ग (६.३)–आदि (१.१)–अन्त (१.१)–च (अव्ययः)
मध्यंमध्य (१.१)
चैवाहमर्जुन (अव्ययः)–एव (अव्ययः)–मद् (१.१)–अर्जुन (८.१)
अध्यात्मविद्याअध्यात्म–विद्या (१.१)
विद्यानांविद्या (६.३)
वादःवाद (१.१)
प्रवदतामहम्प्रवदत् (√प्र-वद् + शतृ, ६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्गा णा मादि न्तश्च
ध्यं चै वार्जु
ध्यात्म वि द्या वि द्या नां
वा दःप्र ता हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.