१०.३३
अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥
Summary Of the syllables, I am A; of the compounds, the Dvandva; none but Me, is the immortal Time; I am the dispenser [of fruits actions] facing on all sides.
पदच्छेदः
अक्षराणामकारोअक्षर (६.३)–अकार (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
द्वंद्वःद्वंद्व (१.१)
सामासिकस्यसामासिक (६.१)
(अव्ययः)
अहमेवाक्षयःमद् (१.१)–एव (अव्ययः)–अक्षय (१.१)
कालोकाल (१.१)
धाताहंधातृ (१.१)–मद् (१.१)
विश्वतोमुखःविश्वतोमुख (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ष रा णा का रोऽस्मि
द्वं द्वः सा मासिस्य
मे वाक्ष यः का लो
धा ता हं विश्व तोमु खः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.