१०.३४
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥
Summary I am the Death that carries away all and also the Birth of all that are to be born; of the wives of men, I am the Fame, Fortune, Speech, Memory, Wisdom, Constancy and Patience.
पदच्छेदः
मृत्युःमृत्यु (१.१)
सर्वहरश्चाहमुद्भवश्चसर्व–हर (१.१)–च (अव्ययः)–मद् (१.१)–उद्भव (१.१)–च (अव्ययः)
भविष्यताम्भविष्यत् (√भू + कृत्, ६.३)
कीर्तिःकीर्ति (१.१)
श्रीर्वाक्चश्री (१.१)–वाच् (१.१)–च (अव्ययः)
नारीणांनारी (६.३)
स्मृतिर्मेधास्मृति (१.१)–मेधा (१.१)
धृतिःधृति (१.१)
क्षमाक्षमा (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मृ त्युःर्व श्चा
मुद्भश्च विष्य ताम्
की र्तिः श्री र्वाक्च ना री णां
स्मृ ति र्मे धाधृ तिःक्ष मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.