१०.३५
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥
Summary Likewise, of the modes of singing [of the hymns], I am the Brhatsaman; of the metres, I am the Gayatri; of the months, I am the Margasirsa; of the seasons, I am the season abounding with flowers.
पदच्छेदः
बृहत्सामबृहत्सामन् (१.१)
तथातथा (अव्ययः)
साम्नांसामन् (६.३)
गायत्रीगायत्री (१.१)
छन्दसामहम्छन्दस् (६.३)–मद् (१.१)
मासानांमास (६.३)
मार्गशीर्षोमार्गशीर्ष (१.१)
ऽहम्मद् (१.१)
ऋतूनांऋतु (६.३)
कुसुमाकरःकुसुमाकर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बृ त्सा था सा म्नां
गा त्रीन्द सा हम्
मा सा नां मार्ग शी र्षोऽह
मृ तू नांकुसु मा रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.