१०.३६
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥
Summary I am gambling of the fradulent; I am the brilliance of the brilliant; I am the victory; I am the resolution; I am the energy of the energetic.
पदच्छेदः
बुद्धिर्बुद्धिमतामस्मिबुद्धि (१.१)–बुद्धिमत् (६.३)–अस्मि (√अस् लट् उ.पु. )
तेजस्तेजस्विनामहम्तेजस् (१.१)–तेजस्विन् (६.३)–मद् (१.१)
जयोजय (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
व्यवसायोव्यवसाय (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
सत्त्वंसत्त्व (१.१)
सत्त्ववतामहम्सत्त्ववत् (६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्यू तं तास्मि
ते स्तेस्वि ना हम्
यो ऽस्मिव्य सा योऽस्मि
त्त्वंत्त्व ता हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.