१०.३७
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥
Summary Of the Vrsnis (the members of the Vrsni clan), I am the son of Vasudeva; of the sons of Pandu, Dhananjaya (Arjuna) [I am]; of the sages too, I am Vyasa; of the seers, the seer Usanas.
पदच्छेदः
वृष्णीनांवृष्णि (६.३)
वासुदेवोवासुदेव (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
पाण्डवानांपाण्डव (६.३)
धनंजयःधनंजय (१.१)
मुनीनामप्यहंमुनि (६.३)–अपि (अव्ययः)–मद् (१.१)
व्यासःव्यास (१.१)
कवीनामुशनाकवि (६.३)–उशनस् (१.१)
कविःकवि (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वृ ष्णी नां वासु दे वोऽस्मि
पाण्ड वा नां नं यः
मु नी नाप्य हं व्या सः
वी नामु ना विः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.