१०.३८
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥
Summary I am the punishment [at the hands] of the punishers; I am the political wisdom of those who seek victory; I am also silence of the secret ones; I am the knowledge of the knowers.
पदच्छेदः
दण्डोदण्ड (१.१)
दमयतामस्मिदमयत् (√दमय् + शतृ, ६.३)–अस्मि (√अस् लट् उ.पु. )
नीतिरस्मिनीति (१.१)–अस्मि (√अस् लट् उ.पु. )
जिगीषताम्जिगीषत् (६.३)
मौनंमौन (१.१)
चैवास्मि (अव्ययः)–एव (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
गुह्यानांगुह्य (६.३)
ज्ञानंज्ञान (१.१)
ज्ञानवतामहम्ज्ञानवत् (६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ण्डो तास्मि
नीतिस्मिजि गी ताम्
मौ नं चै वास्मि गु ह्या नां
ज्ञा नं ज्ञा ता हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.