१०.३९
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥
Summary Further, O Arjuna, I am that which is the seed of all beings; there is no being, whether moving or non-moving, that could exist without Me.
पदच्छेदः
यच्चापियद् (१.१)–च (अव्ययः)–अपि (अव्ययः)
सर्वभूतानांसर्व–भूत (६.३)
बीजंबीज (१.१)
तदहमर्जुनतद् (१.१)–मद् (१.१)–अर्जुन (८.१)
(अव्ययः)
तदस्तितद् (१.१)–अस्ति (√अस् लट् प्र.पु. एक.)
विनाविना (अव्ययः)
यत्स्यान्मयायद् (१.१)–स्यात् (√अस् विधिलिङ् प्र.पु. एक.)–मद् (३.१)
भूतंभूत (√भू + क्त, १.१)
चराचरम्चराचर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चापिर्व भू ता नां
बी जंर्जु
स्तिवि ना त्स्या
न्म या भू तं रा रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.