१०.४०
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
Summary O scorcher of foes ! There is no end to My extraordinary manifesting Power. The above details of [My] manifesting power have been declared by Me only by way of examples.
पदच्छेदः
नान्तो (अव्ययः)–अन्त (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
मममद् (६.१)
दिव्यानांदिव्य (६.३)
विभूतीनांविभूति (६.३)
परंतपपरंतप (८.१)
एषएतद् (१.१)
तूद्देशतःतु (अव्ययः)–उद्देश (५.१)
प्रोक्तोप्रोक्त (√प्र-वच् + क्त, १.१)
विभूतेर्विस्तरोविभूति (६.१)–विस्तर (१.१)
मयामद् (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना न्तोऽस्ति दि व्या नां
वि भू ती नां रं
तू द्दे तः प्रो क्तो
वि भू ते र्विस्त रो या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.