१०.४१
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥
Summary Whatsoever being exists with the manifesting power, and with beauty and vigour, be sure that it is born only of a bit of My illuminant.
पदच्छेदः
यद्यद्विभूतिमत्सत्त्वंयद् (१.१)–यद् (१.१)–विभूतिमत् (१.१)–सत्त्व (१.१)
श्रीमदूर्जितमेवश्रीमत् (१.१)–ऊर्जित (√ऊर्जय् + क्त, १.१)–एव (अव्ययः)
वावा (अव्ययः)
तत्तदेवावगच्छतद् (२.१)–तद् (२.१)–एव (अव्ययः)–अवगच्छ (√अव-गम् लोट् म.पु. )
त्वंत्वद् (१.१)
मममद् (६.१)
तेजोऽंशसंभवम्तेजस्–अंश–सम्भव (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्यद्वि भूति त्स त्त्वं
श्री दूर्जि मे वा
त्त दे वा च्छ त्वं
ते जों सं वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.