१०.४२
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥
Summary Or, O Arjuna ! Why this detailed statement ? I remain, pervading this entire universe with a single fraction [of Myself].
पदच्छेदः
अथवाअथवा (अव्ययः)
बहुनैतेनबहु (३.१)–एतद् (३.१)
किं (१.१)
ज्ञातेनज्ञात (√ज्ञा + क्त, ३.१)
तवार्जुनत्वद् (६.१)–अर्जुन (८.१)
विष्टभ्याहमिदंविष्टभ्य (√वि-स्तम्भ् + ल्यप्)–मद् (१.१)–इदम् (२.१)
कृत्स्नमेकांशेनकृत्स्न (२.१)–एक–अंश (३.१)
स्थितोस्थित (√स्था + क्त, १.१)
जगत्जगन्त् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वाहु नै ते
किं ज्ञा ते वार्जु
वि ष्ट भ्यामि दं कृत्स्न
मे कां शेस्थि तो गत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.