११.१
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥
Summary Arjuna said My delusion has completely gone thanks to the great and mysterious discourse which is termed as a science governing the Soul and which You have delivered by way of favouring me.
पदच्छेदः
मदनुग्रहायमद्–अनुग्रह (४.१)
परमंपरम (१.१)
गुह्यमध्यात्मसंज्ञितम्गुह्य (१.१)–अध्यात्म–संज्ञित (१.१)
यत्त्वयोक्तंयद् (१.१)–त्वद् (३.१)–उक्त (√वच् + क्त, १.१)
वचस्तेनवचस् (१.१)–तद् (३.१)
मोहोमोह (१.१)
ऽयंइदम् (१.१)
विगतोविगत (√वि-गम् + क्त, १.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नुग्र हा
मं गुह्य ध्यात्म संज्ञि तम्
त्त्व यो क्तं स्ते
मो हो ऽयंवि तो
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.