१०.७
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥
Summary He, who knows correctly this extensively manifesting power and the Yogic power of Mine-he is endowed with the unwavering Yoga. There is no doubt about it.
पदच्छेदः
एतांएतद् (२.१)
विभूतिंविभूति (२.१)
योगंयोग (२.१)
(अव्ययः)
मममद् (६.१)
योयद् (१.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
तत्त्वतःतत्त्व (५.१)
सोतद् (१.१)
ऽविकम्पेनअविकम्प (३.१)
योगेनयोग (३.१)
युज्यतेयुज्यते (√युज् प्र.पु. एक.)
नात्र (अव्ययः)–अत्र (अव्ययः)
संशयःसंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तांवि भू तिं यो गं
यो वेत्तित्त्व तः
सोऽवि म्पे यो गे
युज्य ते नात्र सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.