१०.८
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥
Summary 'He is the source of all and from Him all comes forth' - Thus viewing, the wise men revere Me with devotion.
पदच्छेदः
अहंमद् (१.१)
सर्वस्यसर्व (६.१)
प्रभवोप्रभव (१.१)
मत्तःमद् (५.१)
सर्वंसर्व (१.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)
इतिइति (अव्ययः)
मत्वामत्वा (√मन् + क्त्वा)
भजन्तेभजन्ते (√भज् लट् प्र.पु. बहु.)
मांमद् (२.१)
बुधाबुध (१.३)
भावसमन्विताःभाव–समन्वित (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं र्व स्यप्र वो
त्तः र्वंप्रर्त ते
ति त्वा न्ते मां
बु धा भान्वि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.