११.२
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥
Summary The origin and the dissolution of beings have been listened to in detail by me from You, O Lotus-eyed One, and also to [Your] inexhaustible greatness.
पदच्छेदः
भवाप्ययौभव–अप्यय (१.२)
हिहि (अव्ययः)
भूतानांभूत (६.३)
श्रुतौश्रुत (√श्रु + क्त, १.२)
विस्तरशोविस्तरशः (अव्ययः)
मयामद् (३.१)
त्वत्तःत्वद् (५.१)
कमलपत्राक्षकमल–पत्त्र–अक्ष (८.१)
माहात्म्यमपिमाहात्म्य (१.१)–अपि (अव्ययः)
चाव्ययम् (अव्ययः)–अव्यय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वाप्य यौहि भू ता नां
श्रु तौ विस्त शो या
त्व त्तः त्राक्ष
मा हात्म्यपि चाव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.