११.१०
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥
Summary That has many mouths and eyes, many wondrous sights, many heavenly ornaments, and many heavenly weapons held ready;
पदच्छेदः
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्अनेक–वक्त्र–नयन (२.१)–अनेक–अद्भुत–दर्शन (२.१)
अनेकदिव्याभरणंअनेक–दिव्य–आभरण (२.१)
दिव्यानेकोद्यतायुधम्दिव्य–अनेक–उद्यत (√उत्-यम् + क्त)–आयुध (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नेक्त्र
ने काद्भुर्श नम्
ने दि व्या णं
दि व्या ने कोद्य तायु धम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.