११.९
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
Summary Sanjaya said O king ! Having thus stated, Hari (Krsna), the mighty Lord of the Yogins, showed to the son of Prtha [His own] Supreme Lordly form;
पदच्छेदः
एवमुक्त्वाएवम् (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
ततोततस् (अव्ययः)
राजन्महायोगेश्वरोराजन् (८.१)–महत्–योग–ईश्वर (१.१)
हरिःहरि (१.१)
दर्शयामासदर्शयामास (√दर्शय् प्र.पु. एक.)
पार्थायपार्थ (४.१)
परमंपरम (२.१)
रूपमैश्वरम्रूप (२.१)–ऐश्वर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मु क्त्वा तो रा
न्म हा यो गेश्व रो रिः
र्श या मा पा र्था
मं रू मैश्व रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.