११.११
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥
Summary That wears heavenly garlands and garments; has the unguent of heavenly sandal paste; it is all wonderful, shining (or godly), infinite; and it has faces in all directions.
पदच्छेदः
दिव्यमाल्याम्बरधरंदिव्य–माल्य–अम्बर–धर (२.१)
दिव्यगन्धानुलेपनम्दिव्य–गन्ध–अनुलेपन (२.१)
सर्वाश्चर्यमयंसर्व–आश्चर्य–मय (२.१)
देवमनन्तंदेव (२.१)–अनन्त (२.१)
विश्वतोमुखम्विश्वतोमुख (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दिव्य मा ल्याम्ब रं
दिव्य न्धानु ले नम्
र्वा श्चर्य यं दे
न्तं विश्व तोमु खम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.