११.१२
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥
Summary If the splendour of a thousand suns were to burst forth at once in the sky, would that be eal to the splendour of that Mighty Self ?
पदच्छेदः
दिविदिव् (७.१)
सूर्यसहस्रस्यसूर्य–सहस्र (६.१)
भवेद्युगपदुत्थिताभवेत् (√भू विधिलिङ् प्र.पु. एक.)–युगपद् (अव्ययः)–उत्थित (√उत्-स्था + क्त, १.१)
यदियदि (अव्ययः)
भाःभास् (१.१)
सदृशीसदृश (१.१)
सातद् (१.१)
स्याद्भासस्तस्यस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–भास् (६.१)–तद् (६.१)
महात्मनःमहात्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दिवि सूर्य स्रस्य
वेद्यु दुत्थि ता
दि भाःदृ शी सा स्या
द्भा स्तस्य हात्म नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.