११.१३
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥
Summary At that time the son of Pandu beheld there in the body of the God-of-gods, the entire universe, united in one and [yet] divided into many groups.
पदच्छेदः
इहैकस्थंइह (अव्ययः)–एकस्थ (२.१)
जगत्कृत्स्नंजगन्त् (२.१)–कृत्स्न (२.१)
पश्याद्यपश्य (√पश् लोट् म.पु. )–अद्य (अव्ययः)
सचराचरम्सचराचर (२.१)
अपश्यद्देवदेवस्यअपश्यत् (√पश् लङ् प्र.पु. एक.)–देवदेव (६.१)
शरीरेशरीर (७.१)
पाण्डवस्तदापाण्डव (१.१)–तदा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रै स्थं त्कृ त्स्नं
प्रविक्त ने धा
श्य द्दे देस्य
री रे पाण्डस्त दा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.