११.१४
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥
Summary Then, possessed by amazement and with his bodily hair thrilled, Dhananjaya (Arjuna) with his head bowed to the God and with folded palms spoke [to Him].
पदच्छेदः
ततःततस् (अव्ययः)
तद् (१.१)
विस्मयाविष्टोविस्मय–आविष्ट (√आ-विश् + क्त, १.१)
हृष्टरोमाहृष्ट (√हृष् + क्त)–रोमन् (१.१)
धनंजयःधनंजय (१.१)
प्रणम्यप्रणम्य (√प्र-नम् + ल्यप्)
शिरसाशिरस् (३.१)
देवंदेव (२.१)
कृताञ्जलिरभाषतकृत (√कृ + क्त)–अञ्जलि (१.१)–अभाषत (√भाष् लङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तः विस्म या वि ष्टो
हृष्ट रो मा नं यः
प्रम्यशि सा दे वं
कृ ताञ्जलि भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.