११.१५
पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं कमलासनस्थ;मृषींश्च सर्वानुरगांश्च दिव्यान् ॥
Summary Arjuna said O God ! In Your body I behold all gods and also hosts of different kinds of beings-the Lord Brahma seated on the lotus-seat; and all the seers and all the glowing serpents.
पदच्छेदः
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
देवांस्तवदेव (२.३)–त्वद् (६.१)
देवदेव (८.१)
देहेदेह (७.१)
सर्वांस्तथासर्व (२.३)–तथा (अव्ययः)
भूतविशेषसंघान्भूत–विशेष–संघ (२.३)
ब्रह्माणमीशंब्रह्मन् (२.१)–ईश (२.१)
कमलासनस्थमृषींश्चकमलासनस्थ (२.१)–ऋषि (२.३)–च (अव्ययः)
सर्वानुरगांश्चसर्व (२.३)–उरग (२.३)–च (अव्ययः)
दिव्यान्दिव्य (२.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
श्यामि दे वांस्त दे दे हे
र्वांस्त था भूवि शे सं घान्
ब्र ह्मा मी शं लास्थ
मृ षींश्च र्वानु गांश्च दि व्यान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.